Saturday, June 29, 2013

॥मधुराष्टकम् ॥

जय श्री राधा कृष्ण www.shriradhakrishansevasamiti.com
॥श्रीकृष्ण मधुराष्टकम् ॥

जय श्री राधा कृष्ण

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।
ह्रदयं मधुरं गमनं मधुरं मधुरातिपतेरखिलं मधुरम् ॥1॥

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुरातिपतेरखिलं मधुरम् ॥2॥

वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरम्।
नृत्यं मधुरं सख्यं मधुरं मधुरातिपतेरखिलं मधुरम् ॥3॥

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुरातिपतेरखिलं मधुरम् ॥4॥

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं मधुरातिपतेरखिलं मधुरम् ॥5॥

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीथी मधुरा।
सलिलं मधुरं कमलं मधुरं मधुरातिपतेरखिलं मधुरम् ॥6॥

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
दृष्टं मधुरं शिष्टं मधुरं मधुरातिपतेरखिलं मधुरम् ॥7॥

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुरातिपतेरखिलं मधुरम् ॥8॥

  इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकम् सम्पूर्णम् ।

जय श्री राधा कृष्ण

1 comment: